B 373-2(2) Potṛtvaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 373/2
Title: Potṛtvaprayoga
Dimensions: 24.3 x 11.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4491
Remarks:


Reel No. B 373-2 Inventory No.: 52601–52602

Title Potṛtvaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.3 cm

Folios 5

Lines per Folio 15

Foliation irregular foliation, figures in the margin of verso side.

Place of Deposit NAK

Accession No. 5/4491

Manuscript Features

MS contains the Scattered folios of Paśumaitrāvaruṇa and Brāhmaṇāchaṃsi(!)prayoga, and Potṛtvaprayoga.

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ ||

atha paśumaitrāvaruṇaḥ || hotrā praśās tas tīrthena prapadyasvety ukte || cātvālotkarāvatareṇāgatya || mitrāvaruṇayos tvā bāhubhyāṃ praśāstroḥ praśiṣā pratigṛhṇāmya vaktro mithuno bhūyāsaṃ || prāṅmukho dakṣiṇottarābhyāṃ pāṇībhyāṃ daṃḍaṃ pratigṛhya uttareṇa hotāram ativrajaṃ dakṣiṇena daṃḍaṃ haren na cānena saṃspṛśet || samidbhyaḥ praṣyety ukte vedyāṃ daṃḍam avaṣṭabhya vrūyāt || (fol. 1r1–4)

«End: »

atra pitaro mādayadhvaṃ yathābhāgam ā++yadhvam iti yajñopavītyeva | āgnīdhrīye vinisṛptāhutīr juhoti || ayaṃ pīta iṃdra(!)tyādi śeṣaṃ maitrāvaruṇavat || hotā prāyaścitte kyiyamāṇē anvāraṃbhaṃ kuryāt || (exp. 7:10–12)

«Colophon: »

iti potṛtvaprayogaḥ || || (exp. 7:12)

Microfilm Details

Reel No. B 373/2

Date of Filming 30-11-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 28-07-2009

Bibliography